||Sundarakanda ||

|| Sarga 52||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha dvipaṁcāśassargaḥ||

tasya tadvacanaṁ śrutvā vānarasya mahātmanaḥ|
ājñāpayat vadhaṁ tasya rāvaṇaḥ krōthamūrcitaḥ||1||

vadhē tasya samājñaptē rāvaṇēna durātmanā|
nivēditavatō dautyaṁ nānumēnē vibhīṣaṇaḥ||2||

taṁ rakṣōdhipatiṁ kruddhaṁ tacca kāryamupasthitam|
viditvā ciṁtayāmāsa kāryaṁ kāryavidhau sthitaḥ||3||

niścitārthaḥ tataḥ sāmnā pūjya śatrujidagrajam|
uvāca hita matyarthaṁ vākyaṁ vākya viśāradaḥ||4||

kṣamasva rōṣaṁ tyajarākṣasēṁdra
prasīdamadvākya midaṁ śruṇuṣva|
vadhaṁ na kurvaṁti parāvarajñāḥ
dūtasya saṁtō vasudhādhipēndrāḥ||5||

rājadharmaviruddhaṁ ca lōkavr̥ttaiśca vigarhitam|
tava cāsadr̥śaṁ vīra kapē rasya pramāpaṇam||6||

dharmajñaśca kr̥tajñaśca rājadharma viśāradaḥ|
parāvarajñō bhūtānāṁ tva mēva paramārthavit||7||

gr̥hyantē yadi rōṣēṇa tvādr̥śō:'pi vipaścitaḥ|
tataḥ śāstravipaścittvaṁ śrama ēva hi kēvalam||8||

tasmāt prasīda śatrughna rākṣasēndra durāsada|
yuktāyuktaṁ viniścitya dūta daṇḍō vidhīyatām||9||

vibhīṣaṇavacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ|
rōṣēṇa mahatāssviṣṭō vākya muttaramabravīt||10||

na pāpānāṁ vadhē pāpaṁ vidyatē śatrusūdana|
tasmādēvaṁ vadhiṣyāmi vānaraṁ pāpacāriṇam||11||

adharmamūlaṁ bahudōṣayuktaṁ
anāryajuṣṭaṁ vacanam niśamya|
uvāca vākyaṁ paramārthatattvam
vibhīṣaṇō buddhimatāṁ variṣṭha||12||

prasīda laṁkēśvara rākṣasēndra
dharmārtha yuktaṁ vacanaṁ śruṇuṣva|
dūtān avadhyān samayēṣu rājan
sarvēṣu sarvatra vadanti santaḥ||13||

asaṁśayaṁ śatrurayaṁ pravr̥ddhaḥ
kr̥taṁ hyanē nāpriya mapramēyam|
na dūtavadhyāṁ pravadanti saṁtō
dūtasya dr̥ṣṭā bahavō hi daṇḍāḥ||14||

vairūpyamaṁgēṣu kaśābhighātō
mauṇḍyaṁ tathā lakṣaṇa sannipātaḥ|
ētān hi dūtē pravadanti daṇḍān
vadhastu dūtasya na naḥ śrutō:'pi||15||

kathaṁ ca dharmārthavīnītabuddhiḥ
parāvarapratyayaniścitārthaḥ|
bhavadvidhaḥ kōpavaśē hi tiṣṭhat
kōpan niyacchanti hi sattvavantaḥ||16||

na dharmavēdē na ca lōkavr̥ttē
na śāstrabuddhi grahaṇēṣu cāpi|
vidyēta kaścittava vīra tulyaḥ
tvaṁ hyuttamaḥ sarva surāsurāṇām||17||

na cāpyasya kapērghātē kaṁcitpaśyāmyahaṁ guṇam|
tē ṣvayaṁ pātyatāṁ daṇḍōyairayaṁ prēṣitaḥ kapiḥ||18||

sādhurvāyadi vāssādhuḥ parairēṣa samarpitaḥ|
bruvanparārthaṁ paravān na dūtō vadha marhati||19||

apicāsminhatē rājan nānyaṁ paśyāmi khēcaram|
iha yaḥ punarāgacchēt paraṁ pāraṁ mahōdadhēḥ||20||

tasmānnāsya vadhē yatnaḥ kāryaḥ parapuraṁjayaḥ|
bhavān sēṁdrēṣu dēvēṣu yatna māsthātu marhati||21||

asminviśiṣṭē na hi dūta manyaṁ
paśyāmi yastau rājaputtrau|
yuddhāya yuddhapriyāya durvinītā
vudyōjayē dīrghapathāvaruddhau||22||

parākramōtsāha manasvināṁ ca
surāsurāṇāmapi durjayēva|
tvayā manō nandana nairr̥tānām
yuddhāyatirnāśayituṁ na yuktā||23||

hitāśca śūrāśca samāhitāśca
kulēṣu jātāśca mahāguṇēṣu|
manasvinaḥ śastrabhr̥tāṁ variṣṭāḥ
kōṭyagratastē subhr̥tāśca yōdhāḥ||24||

ta dēka dēśēna balasya tāvat
kēcittavāsdēśakr̥tōsbhiyāstu|
tau rājaputtrau vinigr̥hya mūḍhau
parēṣu tē bhāvayituṁ prabhāvam||25||

niśācaraṇāmadhipō:'nujasya
vibhīṣaṇasyōttama vākyamiṣṭam|
jagrāha buddyā suralōkaśatru
rmahābalō rākṣasarājamukhyaḥ||26||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē dvipaṁcāśassargaḥ ||

||ōm tat sat||

|| Om tat sat ||